B 374-4 Pretamañjarī
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 374/4
Title: Pretamañjarī
Dimensions: 31.5 x 12.6 cm x 17 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/1287
Remarks: +B 374/16=
Reel No. B 374-4 Inventory No. 55641
Title Pretamañjarī
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 31.5 x 12.6 cm
Folios 17
Lines per Folio 9
Foliation figures on the verso, in the upper left-hand margin under the abbreviation pre.maṃ.sa.. or pre.maṃ.and in the lower right-hand margin under the word rāma
Place of Deposit NAK
Accession No. 4/1287
Manuscript Features
Colophon is not available, text seems nearly to end.
Preliminary data remarks it as +B 374/16=. The Reel no. B 374/16 seems written with the same hand that the Rell no. B 374/4 contains.
MS holds the chapters of Sapiṇḍīkaraṇa of the Pretamañjarī.
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
atha sapiṃṇḍīkaraṇe karttavyatā | tatra mātṛviṣaye śaṃkhaḥ ||
mātuḥ
sapiṇḍīkaraṇaṃ kathaṃ kāryaṃ bhavet sutaiḥ |
pitāmahyādibhiḥ sārdhaṃ sapiṇḍīkaraṇaṃ smṛtaṃ ||
kārikāyāṃ
pitāmahyādibhiḥ sārdhaṃ mātaraṃ tu sapiṇḍayet |
sahagamane yamaḥ ||
patyā caikena karttavyaṃ sapiṇḍīkaraṇaṃ striyāḥ ||
hārito pi ||
svena bharttrā sahaivā syāḥ sapiṇḍīkaraṇaṃ striyāḥ || (fol. 1v1–4)
End
kāyena vācā iti ca paṭhet viṣṇuṃ smaret || śrāddhīyavastūni brāhmaṇāya pratipādayet || || iti pātheyaśrāddham || atha maṃgalārthaṃ vināyakaṃ pūjayet | tataḥ karttāḥ(!) abhyaṃgasnānaṃ kṛtvā ʼʼcamya vāsaḥ paridhāya ca pūrvābhimukhaḥ kuśatilajalānyādāya || oṃ adyetyādi deśakālau smṛtvā ʼmukagotrasya mama saparivārasya sakalāriṣṭopaśāntyarthaṃ kṣemāyuḥsiddhyarthaṃ ca gaṇeśapūjanapūrvvakaṃ svastivācanaṃ kariṣye iti saṃkalpya | yathāśākhaṃ svastyayanaṃ vācayitvā āśīṣo gṛhītvā vaiśvadevādikaṃ vidhāya bandhubhiḥ saha bhuñjītaḥ | itaḥ ūrdhvaṃ śrīkhaṇḍadhāraṇaṃ tāmbūlabhakṣaṇaṃ ca kuryāt || ❁ || (fol. 17r9–17v4)
Sub-colophon
iti vināyakapūjā samāpta(!) || ❁ || śubham || (fol. 17v4)
Microfilm Details
Reel No. B 374/4
Date of Filming 01-12-1972
Exposures 20
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 12-08-2009
Bibliography